Declension table of ?praṇodita

Deva

MasculineSingularDualPlural
Nominativepraṇoditaḥ praṇoditau praṇoditāḥ
Vocativepraṇodita praṇoditau praṇoditāḥ
Accusativepraṇoditam praṇoditau praṇoditān
Instrumentalpraṇoditena praṇoditābhyām praṇoditaiḥ praṇoditebhiḥ
Dativepraṇoditāya praṇoditābhyām praṇoditebhyaḥ
Ablativepraṇoditāt praṇoditābhyām praṇoditebhyaḥ
Genitivepraṇoditasya praṇoditayoḥ praṇoditānām
Locativepraṇodite praṇoditayoḥ praṇoditeṣu

Compound praṇodita -

Adverb -praṇoditam -praṇoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria