Declension table of ?praṇoda

Deva

MasculineSingularDualPlural
Nominativepraṇodaḥ praṇodau praṇodāḥ
Vocativepraṇoda praṇodau praṇodāḥ
Accusativepraṇodam praṇodau praṇodān
Instrumentalpraṇodena praṇodābhyām praṇodaiḥ praṇodebhiḥ
Dativepraṇodāya praṇodābhyām praṇodebhyaḥ
Ablativepraṇodāt praṇodābhyām praṇodebhyaḥ
Genitivepraṇodasya praṇodayoḥ praṇodānām
Locativepraṇode praṇodayoḥ praṇodeṣu

Compound praṇoda -

Adverb -praṇodam -praṇodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria