Declension table of praṇipatita

Deva

MasculineSingularDualPlural
Nominativepraṇipatitaḥ praṇipatitau praṇipatitāḥ
Vocativepraṇipatita praṇipatitau praṇipatitāḥ
Accusativepraṇipatitam praṇipatitau praṇipatitān
Instrumentalpraṇipatitena praṇipatitābhyām praṇipatitaiḥ praṇipatitebhiḥ
Dativepraṇipatitāya praṇipatitābhyām praṇipatitebhyaḥ
Ablativepraṇipatitāt praṇipatitābhyām praṇipatitebhyaḥ
Genitivepraṇipatitasya praṇipatitayoḥ praṇipatitānām
Locativepraṇipatite praṇipatitayoḥ praṇipatiteṣu

Compound praṇipatita -

Adverb -praṇipatitam -praṇipatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria