Declension table of ?praṇipātinī

Deva

FeminineSingularDualPlural
Nominativepraṇipātinī praṇipātinyau praṇipātinyaḥ
Vocativepraṇipātini praṇipātinyau praṇipātinyaḥ
Accusativepraṇipātinīm praṇipātinyau praṇipātinīḥ
Instrumentalpraṇipātinyā praṇipātinībhyām praṇipātinībhiḥ
Dativepraṇipātinyai praṇipātinībhyām praṇipātinībhyaḥ
Ablativepraṇipātinyāḥ praṇipātinībhyām praṇipātinībhyaḥ
Genitivepraṇipātinyāḥ praṇipātinyoḥ praṇipātinīnām
Locativepraṇipātinyām praṇipātinyoḥ praṇipātinīṣu

Compound praṇipātini - praṇipātinī -

Adverb -praṇipātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria