Declension table of ?praṇipātapratīkārā

Deva

FeminineSingularDualPlural
Nominativepraṇipātapratīkārā praṇipātapratīkāre praṇipātapratīkārāḥ
Vocativepraṇipātapratīkāre praṇipātapratīkāre praṇipātapratīkārāḥ
Accusativepraṇipātapratīkārām praṇipātapratīkāre praṇipātapratīkārāḥ
Instrumentalpraṇipātapratīkārayā praṇipātapratīkārābhyām praṇipātapratīkārābhiḥ
Dativepraṇipātapratīkārāyai praṇipātapratīkārābhyām praṇipātapratīkārābhyaḥ
Ablativepraṇipātapratīkārāyāḥ praṇipātapratīkārābhyām praṇipātapratīkārābhyaḥ
Genitivepraṇipātapratīkārāyāḥ praṇipātapratīkārayoḥ praṇipātapratīkārāṇām
Locativepraṇipātapratīkārāyām praṇipātapratīkārayoḥ praṇipātapratīkārāsu

Adverb -praṇipātapratīkāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria