Declension table of ?praṇipātapratīkāra

Deva

MasculineSingularDualPlural
Nominativepraṇipātapratīkāraḥ praṇipātapratīkārau praṇipātapratīkārāḥ
Vocativepraṇipātapratīkāra praṇipātapratīkārau praṇipātapratīkārāḥ
Accusativepraṇipātapratīkāram praṇipātapratīkārau praṇipātapratīkārān
Instrumentalpraṇipātapratīkāreṇa praṇipātapratīkārābhyām praṇipātapratīkāraiḥ praṇipātapratīkārebhiḥ
Dativepraṇipātapratīkārāya praṇipātapratīkārābhyām praṇipātapratīkārebhyaḥ
Ablativepraṇipātapratīkārāt praṇipātapratīkārābhyām praṇipātapratīkārebhyaḥ
Genitivepraṇipātapratīkārasya praṇipātapratīkārayoḥ praṇipātapratīkārāṇām
Locativepraṇipātapratīkāre praṇipātapratīkārayoḥ praṇipātapratīkāreṣu

Compound praṇipātapratīkāra -

Adverb -praṇipātapratīkāram -praṇipātapratīkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria