Declension table of ?praṇipātagatā

Deva

FeminineSingularDualPlural
Nominativepraṇipātagatā praṇipātagate praṇipātagatāḥ
Vocativepraṇipātagate praṇipātagate praṇipātagatāḥ
Accusativepraṇipātagatām praṇipātagate praṇipātagatāḥ
Instrumentalpraṇipātagatayā praṇipātagatābhyām praṇipātagatābhiḥ
Dativepraṇipātagatāyai praṇipātagatābhyām praṇipātagatābhyaḥ
Ablativepraṇipātagatāyāḥ praṇipātagatābhyām praṇipātagatābhyaḥ
Genitivepraṇipātagatāyāḥ praṇipātagatayoḥ praṇipātagatānām
Locativepraṇipātagatāyām praṇipātagatayoḥ praṇipātagatāsu

Adverb -praṇipātagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria