Declension table of ?praṇipātagata

Deva

NeuterSingularDualPlural
Nominativepraṇipātagatam praṇipātagate praṇipātagatāni
Vocativepraṇipātagata praṇipātagate praṇipātagatāni
Accusativepraṇipātagatam praṇipātagate praṇipātagatāni
Instrumentalpraṇipātagatena praṇipātagatābhyām praṇipātagataiḥ
Dativepraṇipātagatāya praṇipātagatābhyām praṇipātagatebhyaḥ
Ablativepraṇipātagatāt praṇipātagatābhyām praṇipātagatebhyaḥ
Genitivepraṇipātagatasya praṇipātagatayoḥ praṇipātagatānām
Locativepraṇipātagate praṇipātagatayoḥ praṇipātagateṣu

Compound praṇipātagata -

Adverb -praṇipātagatam -praṇipātagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria