Declension table of ?praṇinīṣeṇya

Deva

NeuterSingularDualPlural
Nominativepraṇinīṣeṇyam praṇinīṣeṇye praṇinīṣeṇyāni
Vocativepraṇinīṣeṇya praṇinīṣeṇye praṇinīṣeṇyāni
Accusativepraṇinīṣeṇyam praṇinīṣeṇye praṇinīṣeṇyāni
Instrumentalpraṇinīṣeṇyena praṇinīṣeṇyābhyām praṇinīṣeṇyaiḥ
Dativepraṇinīṣeṇyāya praṇinīṣeṇyābhyām praṇinīṣeṇyebhyaḥ
Ablativepraṇinīṣeṇyāt praṇinīṣeṇyābhyām praṇinīṣeṇyebhyaḥ
Genitivepraṇinīṣeṇyasya praṇinīṣeṇyayoḥ praṇinīṣeṇyānām
Locativepraṇinīṣeṇye praṇinīṣeṇyayoḥ praṇinīṣeṇyeṣu

Compound praṇinīṣeṇya -

Adverb -praṇinīṣeṇyam -praṇinīṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria