Declension table of ?praṇināda

Deva

MasculineSingularDualPlural
Nominativepraṇinādaḥ praṇinādau praṇinādāḥ
Vocativepraṇināda praṇinādau praṇinādāḥ
Accusativepraṇinādam praṇinādau praṇinādān
Instrumentalpraṇinādena praṇinādābhyām praṇinādaiḥ praṇinādebhiḥ
Dativepraṇinādāya praṇinādābhyām praṇinādebhyaḥ
Ablativepraṇinādāt praṇinādābhyām praṇinādebhyaḥ
Genitivepraṇinādasya praṇinādayoḥ praṇinādānām
Locativepraṇināde praṇinādayoḥ praṇinādeṣu

Compound praṇināda -

Adverb -praṇinādam -praṇinādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria