Declension table of ?praṇikṣaṇa

Deva

NeuterSingularDualPlural
Nominativepraṇikṣaṇam praṇikṣaṇe praṇikṣaṇāni
Vocativepraṇikṣaṇa praṇikṣaṇe praṇikṣaṇāni
Accusativepraṇikṣaṇam praṇikṣaṇe praṇikṣaṇāni
Instrumentalpraṇikṣaṇena praṇikṣaṇābhyām praṇikṣaṇaiḥ
Dativepraṇikṣaṇāya praṇikṣaṇābhyām praṇikṣaṇebhyaḥ
Ablativepraṇikṣaṇāt praṇikṣaṇābhyām praṇikṣaṇebhyaḥ
Genitivepraṇikṣaṇasya praṇikṣaṇayoḥ praṇikṣaṇānām
Locativepraṇikṣaṇe praṇikṣaṇayoḥ praṇikṣaṇeṣu

Compound praṇikṣaṇa -

Adverb -praṇikṣaṇam -praṇikṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria