Declension table of ?praṇītavijñāpana

Deva

NeuterSingularDualPlural
Nominativepraṇītavijñāpanam praṇītavijñāpane praṇītavijñāpanāni
Vocativepraṇītavijñāpana praṇītavijñāpane praṇītavijñāpanāni
Accusativepraṇītavijñāpanam praṇītavijñāpane praṇītavijñāpanāni
Instrumentalpraṇītavijñāpanena praṇītavijñāpanābhyām praṇītavijñāpanaiḥ
Dativepraṇītavijñāpanāya praṇītavijñāpanābhyām praṇītavijñāpanebhyaḥ
Ablativepraṇītavijñāpanāt praṇītavijñāpanābhyām praṇītavijñāpanebhyaḥ
Genitivepraṇītavijñāpanasya praṇītavijñāpanayoḥ praṇītavijñāpanānām
Locativepraṇītavijñāpane praṇītavijñāpanayoḥ praṇītavijñāpaneṣu

Compound praṇītavijñāpana -

Adverb -praṇītavijñāpanam -praṇītavijñāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria