Declension table of ?praṇītatva

Deva

NeuterSingularDualPlural
Nominativepraṇītatvam praṇītatve praṇītatvāni
Vocativepraṇītatva praṇītatve praṇītatvāni
Accusativepraṇītatvam praṇītatve praṇītatvāni
Instrumentalpraṇītatvena praṇītatvābhyām praṇītatvaiḥ
Dativepraṇītatvāya praṇītatvābhyām praṇītatvebhyaḥ
Ablativepraṇītatvāt praṇītatvābhyām praṇītatvebhyaḥ
Genitivepraṇītatvasya praṇītatvayoḥ praṇītatvānām
Locativepraṇītatve praṇītatvayoḥ praṇītatveṣu

Compound praṇītatva -

Adverb -praṇītatvam -praṇītatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria