Declension table of ?praṇītāpraṇayana

Deva

NeuterSingularDualPlural
Nominativepraṇītāpraṇayanam praṇītāpraṇayane praṇītāpraṇayanāni
Vocativepraṇītāpraṇayana praṇītāpraṇayane praṇītāpraṇayanāni
Accusativepraṇītāpraṇayanam praṇītāpraṇayane praṇītāpraṇayanāni
Instrumentalpraṇītāpraṇayanena praṇītāpraṇayanābhyām praṇītāpraṇayanaiḥ
Dativepraṇītāpraṇayanāya praṇītāpraṇayanābhyām praṇītāpraṇayanebhyaḥ
Ablativepraṇītāpraṇayanāt praṇītāpraṇayanābhyām praṇītāpraṇayanebhyaḥ
Genitivepraṇītāpraṇayanasya praṇītāpraṇayanayoḥ praṇītāpraṇayanānām
Locativepraṇītāpraṇayane praṇītāpraṇayanayoḥ praṇītāpraṇayaneṣu

Compound praṇītāpraṇayana -

Adverb -praṇītāpraṇayanam -praṇītāpraṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria