Declension table of ?praṇītācaru

Deva

MasculineSingularDualPlural
Nominativepraṇītācaruḥ praṇītācarū praṇītācaravaḥ
Vocativepraṇītācaro praṇītācarū praṇītācaravaḥ
Accusativepraṇītācarum praṇītācarū praṇītācarūn
Instrumentalpraṇītācaruṇā praṇītācarubhyām praṇītācarubhiḥ
Dativepraṇītācarave praṇītācarubhyām praṇītācarubhyaḥ
Ablativepraṇītācaroḥ praṇītācarubhyām praṇītācarubhyaḥ
Genitivepraṇītācaroḥ praṇītācarvoḥ praṇītācarūṇām
Locativepraṇītācarau praṇītācarvoḥ praṇītācaruṣu

Compound praṇītācaru -

Adverb -praṇītācaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria