Declension table of ?praṇihitekṣaṇā

Deva

FeminineSingularDualPlural
Nominativepraṇihitekṣaṇā praṇihitekṣaṇe praṇihitekṣaṇāḥ
Vocativepraṇihitekṣaṇe praṇihitekṣaṇe praṇihitekṣaṇāḥ
Accusativepraṇihitekṣaṇām praṇihitekṣaṇe praṇihitekṣaṇāḥ
Instrumentalpraṇihitekṣaṇayā praṇihitekṣaṇābhyām praṇihitekṣaṇābhiḥ
Dativepraṇihitekṣaṇāyai praṇihitekṣaṇābhyām praṇihitekṣaṇābhyaḥ
Ablativepraṇihitekṣaṇāyāḥ praṇihitekṣaṇābhyām praṇihitekṣaṇābhyaḥ
Genitivepraṇihitekṣaṇāyāḥ praṇihitekṣaṇayoḥ praṇihitekṣaṇānām
Locativepraṇihitekṣaṇāyām praṇihitekṣaṇayoḥ praṇihitekṣaṇāsu

Adverb -praṇihitekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria