Declension table of ?praṇihitekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepraṇihitekṣaṇaḥ praṇihitekṣaṇau praṇihitekṣaṇāḥ
Vocativepraṇihitekṣaṇa praṇihitekṣaṇau praṇihitekṣaṇāḥ
Accusativepraṇihitekṣaṇam praṇihitekṣaṇau praṇihitekṣaṇān
Instrumentalpraṇihitekṣaṇena praṇihitekṣaṇābhyām praṇihitekṣaṇaiḥ praṇihitekṣaṇebhiḥ
Dativepraṇihitekṣaṇāya praṇihitekṣaṇābhyām praṇihitekṣaṇebhyaḥ
Ablativepraṇihitekṣaṇāt praṇihitekṣaṇābhyām praṇihitekṣaṇebhyaḥ
Genitivepraṇihitekṣaṇasya praṇihitekṣaṇayoḥ praṇihitekṣaṇānām
Locativepraṇihitekṣaṇe praṇihitekṣaṇayoḥ praṇihitekṣaṇeṣu

Compound praṇihitekṣaṇa -

Adverb -praṇihitekṣaṇam -praṇihitekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria