Declension table of praṇihitadhī

Deva

MasculineSingularDualPlural
Nominativepraṇihitadhīḥ praṇihitadhyā praṇihitadhyaḥ
Vocativepraṇihitadhīḥ praṇihitadhi praṇihitadhyā praṇihitadhyaḥ
Accusativepraṇihitadhyam praṇihitadhyā praṇihitadhyaḥ
Instrumentalpraṇihitadhyā praṇihitadhībhyām praṇihitadhībhiḥ
Dativepraṇihitadhye praṇihitadhībhyām praṇihitadhībhyaḥ
Ablativepraṇihitadhyaḥ praṇihitadhībhyām praṇihitadhībhyaḥ
Genitivepraṇihitadhyaḥ praṇihitadhyoḥ praṇihitadhīnām
Locativepraṇihitadhyi praṇihitadhyām praṇihitadhyoḥ praṇihitadhīṣu

Compound praṇihitadhi - praṇihitadhī -

Adverb -praṇihitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria