The Sanskrit Grammarian: Declension |
---|
Declension table of praṇihitadhī? |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praṇihitadhīḥ | praṇihitadhyā | praṇihitadhyaḥ |
Vocative | praṇihitadhi | praṇihitadhyā | praṇihitadhyaḥ |
Accusative | praṇihitadhyam | praṇihitadhyā | praṇihitadhyaḥ |
Instrumental | praṇihitadhyā | praṇihitadhībhyām | praṇihitadhībhiḥ |
Dative | praṇihitadhye | praṇihitadhībhyām | praṇihitadhībhyaḥ |
Ablative | praṇihitadhyaḥ | praṇihitadhībhyām | praṇihitadhībhyaḥ |
Genitive | praṇihitadhyaḥ | praṇihitadhyoḥ | praṇihitadhīnām |
Locative | praṇihitadhyi | praṇihitadhyoḥ | praṇihitadhīṣu |