Declension table of ?praṇihitātman

Deva

NeuterSingularDualPlural
Nominativepraṇihitātma praṇihitātmanī praṇihitātmāni
Vocativepraṇihitātman praṇihitātma praṇihitātmanī praṇihitātmāni
Accusativepraṇihitātma praṇihitātmanī praṇihitātmāni
Instrumentalpraṇihitātmanā praṇihitātmabhyām praṇihitātmabhiḥ
Dativepraṇihitātmane praṇihitātmabhyām praṇihitātmabhyaḥ
Ablativepraṇihitātmanaḥ praṇihitātmabhyām praṇihitātmabhyaḥ
Genitivepraṇihitātmanaḥ praṇihitātmanoḥ praṇihitātmanām
Locativepraṇihitātmani praṇihitātmanoḥ praṇihitātmasu

Compound praṇihitātma -

Adverb -praṇihitātma -praṇihitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria