Declension table of ?praṇihitātman

Deva

MasculineSingularDualPlural
Nominativepraṇihitātmā praṇihitātmānau praṇihitātmānaḥ
Vocativepraṇihitātman praṇihitātmānau praṇihitātmānaḥ
Accusativepraṇihitātmānam praṇihitātmānau praṇihitātmanaḥ
Instrumentalpraṇihitātmanā praṇihitātmabhyām praṇihitātmabhiḥ
Dativepraṇihitātmane praṇihitātmabhyām praṇihitātmabhyaḥ
Ablativepraṇihitātmanaḥ praṇihitātmabhyām praṇihitātmabhyaḥ
Genitivepraṇihitātmanaḥ praṇihitātmanoḥ praṇihitātmanām
Locativepraṇihitātmani praṇihitātmanoḥ praṇihitātmasu

Compound praṇihitātma -

Adverb -praṇihitātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria