Declension table of ?praṇihata

Deva

MasculineSingularDualPlural
Nominativepraṇihataḥ praṇihatau praṇihatāḥ
Vocativepraṇihata praṇihatau praṇihatāḥ
Accusativepraṇihatam praṇihatau praṇihatān
Instrumentalpraṇihatena praṇihatābhyām praṇihataiḥ praṇihatebhiḥ
Dativepraṇihatāya praṇihatābhyām praṇihatebhyaḥ
Ablativepraṇihatāt praṇihatābhyām praṇihatebhyaḥ
Genitivepraṇihatasya praṇihatayoḥ praṇihatānām
Locativepraṇihate praṇihatayoḥ praṇihateṣu

Compound praṇihata -

Adverb -praṇihatam -praṇihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria