Declension table of ?praṇidhāyinī

Deva

FeminineSingularDualPlural
Nominativepraṇidhāyinī praṇidhāyinyau praṇidhāyinyaḥ
Vocativepraṇidhāyini praṇidhāyinyau praṇidhāyinyaḥ
Accusativepraṇidhāyinīm praṇidhāyinyau praṇidhāyinīḥ
Instrumentalpraṇidhāyinyā praṇidhāyinībhyām praṇidhāyinībhiḥ
Dativepraṇidhāyinyai praṇidhāyinībhyām praṇidhāyinībhyaḥ
Ablativepraṇidhāyinyāḥ praṇidhāyinībhyām praṇidhāyinībhyaḥ
Genitivepraṇidhāyinyāḥ praṇidhāyinyoḥ praṇidhāyinīnām
Locativepraṇidhāyinyām praṇidhāyinyoḥ praṇidhāyinīṣu

Compound praṇidhāyini - praṇidhāyinī -

Adverb -praṇidhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria