Declension table of ?praṇidhātavyā

Deva

FeminineSingularDualPlural
Nominativepraṇidhātavyā praṇidhātavye praṇidhātavyāḥ
Vocativepraṇidhātavye praṇidhātavye praṇidhātavyāḥ
Accusativepraṇidhātavyām praṇidhātavye praṇidhātavyāḥ
Instrumentalpraṇidhātavyayā praṇidhātavyābhyām praṇidhātavyābhiḥ
Dativepraṇidhātavyāyai praṇidhātavyābhyām praṇidhātavyābhyaḥ
Ablativepraṇidhātavyāyāḥ praṇidhātavyābhyām praṇidhātavyābhyaḥ
Genitivepraṇidhātavyāyāḥ praṇidhātavyayoḥ praṇidhātavyānām
Locativepraṇidhātavyāyām praṇidhātavyayoḥ praṇidhātavyāsu

Adverb -praṇidhātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria