Declension table of ?praṇiṃsitavya

Deva

NeuterSingularDualPlural
Nominativepraṇiṃsitavyam praṇiṃsitavye praṇiṃsitavyāni
Vocativepraṇiṃsitavya praṇiṃsitavye praṇiṃsitavyāni
Accusativepraṇiṃsitavyam praṇiṃsitavye praṇiṃsitavyāni
Instrumentalpraṇiṃsitavyena praṇiṃsitavyābhyām praṇiṃsitavyaiḥ
Dativepraṇiṃsitavyāya praṇiṃsitavyābhyām praṇiṃsitavyebhyaḥ
Ablativepraṇiṃsitavyāt praṇiṃsitavyābhyām praṇiṃsitavyebhyaḥ
Genitivepraṇiṃsitavyasya praṇiṃsitavyayoḥ praṇiṃsitavyānām
Locativepraṇiṃsitavye praṇiṃsitavyayoḥ praṇiṃsitavyeṣu

Compound praṇiṃsitavya -

Adverb -praṇiṃsitavyam -praṇiṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria