Declension table of ?praṇiṃsitā

Deva

FeminineSingularDualPlural
Nominativepraṇiṃsitā praṇiṃsite praṇiṃsitāḥ
Vocativepraṇiṃsite praṇiṃsite praṇiṃsitāḥ
Accusativepraṇiṃsitām praṇiṃsite praṇiṃsitāḥ
Instrumentalpraṇiṃsitayā praṇiṃsitābhyām praṇiṃsitābhiḥ
Dativepraṇiṃsitāyai praṇiṃsitābhyām praṇiṃsitābhyaḥ
Ablativepraṇiṃsitāyāḥ praṇiṃsitābhyām praṇiṃsitābhyaḥ
Genitivepraṇiṃsitāyāḥ praṇiṃsitayoḥ praṇiṃsitānām
Locativepraṇiṃsitāyām praṇiṃsitayoḥ praṇiṃsitāsu

Adverb -praṇiṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria