Declension table of ?praṇetavya

Deva

MasculineSingularDualPlural
Nominativepraṇetavyaḥ praṇetavyau praṇetavyāḥ
Vocativepraṇetavya praṇetavyau praṇetavyāḥ
Accusativepraṇetavyam praṇetavyau praṇetavyān
Instrumentalpraṇetavyena praṇetavyābhyām praṇetavyaiḥ praṇetavyebhiḥ
Dativepraṇetavyāya praṇetavyābhyām praṇetavyebhyaḥ
Ablativepraṇetavyāt praṇetavyābhyām praṇetavyebhyaḥ
Genitivepraṇetavyasya praṇetavyayoḥ praṇetavyānām
Locativepraṇetavye praṇetavyayoḥ praṇetavyeṣu

Compound praṇetavya -

Adverb -praṇetavyam -praṇetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria