Declension table of ?praṇetṛmatā

Deva

FeminineSingularDualPlural
Nominativepraṇetṛmatā praṇetṛmate praṇetṛmatāḥ
Vocativepraṇetṛmate praṇetṛmate praṇetṛmatāḥ
Accusativepraṇetṛmatām praṇetṛmate praṇetṛmatāḥ
Instrumentalpraṇetṛmatayā praṇetṛmatābhyām praṇetṛmatābhiḥ
Dativepraṇetṛmatāyai praṇetṛmatābhyām praṇetṛmatābhyaḥ
Ablativepraṇetṛmatāyāḥ praṇetṛmatābhyām praṇetṛmatābhyaḥ
Genitivepraṇetṛmatāyāḥ praṇetṛmatayoḥ praṇetṛmatānām
Locativepraṇetṛmatāyām praṇetṛmatayoḥ praṇetṛmatāsu

Adverb -praṇetṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria