Declension table of ?praṇetṛmat

Deva

NeuterSingularDualPlural
Nominativepraṇetṛmat praṇetṛmantī praṇetṛmatī praṇetṛmanti
Vocativepraṇetṛmat praṇetṛmantī praṇetṛmatī praṇetṛmanti
Accusativepraṇetṛmat praṇetṛmantī praṇetṛmatī praṇetṛmanti
Instrumentalpraṇetṛmatā praṇetṛmadbhyām praṇetṛmadbhiḥ
Dativepraṇetṛmate praṇetṛmadbhyām praṇetṛmadbhyaḥ
Ablativepraṇetṛmataḥ praṇetṛmadbhyām praṇetṛmadbhyaḥ
Genitivepraṇetṛmataḥ praṇetṛmatoḥ praṇetṛmatām
Locativepraṇetṛmati praṇetṛmatoḥ praṇetṛmatsu

Adverb -praṇetṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria