Declension table of ?praṇetṛmat

Deva

MasculineSingularDualPlural
Nominativepraṇetṛmān praṇetṛmantau praṇetṛmantaḥ
Vocativepraṇetṛman praṇetṛmantau praṇetṛmantaḥ
Accusativepraṇetṛmantam praṇetṛmantau praṇetṛmataḥ
Instrumentalpraṇetṛmatā praṇetṛmadbhyām praṇetṛmadbhiḥ
Dativepraṇetṛmate praṇetṛmadbhyām praṇetṛmadbhyaḥ
Ablativepraṇetṛmataḥ praṇetṛmadbhyām praṇetṛmadbhyaḥ
Genitivepraṇetṛmataḥ praṇetṛmatoḥ praṇetṛmatām
Locativepraṇetṛmati praṇetṛmatoḥ praṇetṛmatsu

Compound praṇetṛmat -

Adverb -praṇetṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria