Declension table of ?praṇenī

Deva

MasculineSingularDualPlural
Nominativepraṇenīḥ praṇenyā praṇenyaḥ
Vocativepraṇenīḥ praṇeni praṇenyā praṇenyaḥ
Accusativepraṇenyam praṇenyā praṇenyaḥ
Instrumentalpraṇenyā praṇenībhyām praṇenībhiḥ
Dativepraṇenye praṇenībhyām praṇenībhyaḥ
Ablativepraṇenyaḥ praṇenībhyām praṇenībhyaḥ
Genitivepraṇenyaḥ praṇenyoḥ praṇenīnām
Locativepraṇenyi praṇenyām praṇenyoḥ praṇenīṣu

Compound praṇeni - praṇenī -

Adverb -praṇeni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria