Declension table of ?praṇayopeta

Deva

NeuterSingularDualPlural
Nominativepraṇayopetam praṇayopete praṇayopetāni
Vocativepraṇayopeta praṇayopete praṇayopetāni
Accusativepraṇayopetam praṇayopete praṇayopetāni
Instrumentalpraṇayopetena praṇayopetābhyām praṇayopetaiḥ
Dativepraṇayopetāya praṇayopetābhyām praṇayopetebhyaḥ
Ablativepraṇayopetāt praṇayopetābhyām praṇayopetebhyaḥ
Genitivepraṇayopetasya praṇayopetayoḥ praṇayopetānām
Locativepraṇayopete praṇayopetayoḥ praṇayopeteṣu

Compound praṇayopeta -

Adverb -praṇayopetam -praṇayopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria