Declension table of ?praṇayonmukha

Deva

MasculineSingularDualPlural
Nominativepraṇayonmukhaḥ praṇayonmukhau praṇayonmukhāḥ
Vocativepraṇayonmukha praṇayonmukhau praṇayonmukhāḥ
Accusativepraṇayonmukham praṇayonmukhau praṇayonmukhān
Instrumentalpraṇayonmukhena praṇayonmukhābhyām praṇayonmukhaiḥ praṇayonmukhebhiḥ
Dativepraṇayonmukhāya praṇayonmukhābhyām praṇayonmukhebhyaḥ
Ablativepraṇayonmukhāt praṇayonmukhābhyām praṇayonmukhebhyaḥ
Genitivepraṇayonmukhasya praṇayonmukhayoḥ praṇayonmukhānām
Locativepraṇayonmukhe praṇayonmukhayoḥ praṇayonmukheṣu

Compound praṇayonmukha -

Adverb -praṇayonmukham -praṇayonmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria