Declension table of ?praṇayijana

Deva

MasculineSingularDualPlural
Nominativepraṇayijanaḥ praṇayijanau praṇayijanāḥ
Vocativepraṇayijana praṇayijanau praṇayijanāḥ
Accusativepraṇayijanam praṇayijanau praṇayijanān
Instrumentalpraṇayijanena praṇayijanābhyām praṇayijanaiḥ praṇayijanebhiḥ
Dativepraṇayijanāya praṇayijanābhyām praṇayijanebhyaḥ
Ablativepraṇayijanāt praṇayijanābhyām praṇayijanebhyaḥ
Genitivepraṇayijanasya praṇayijanayoḥ praṇayijanānām
Locativepraṇayijane praṇayijanayoḥ praṇayijaneṣu

Compound praṇayijana -

Adverb -praṇayijanam -praṇayijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria