Declension table of ?praṇayibhava

Deva

NeuterSingularDualPlural
Nominativepraṇayibhavam praṇayibhave praṇayibhavāni
Vocativepraṇayibhava praṇayibhave praṇayibhavāni
Accusativepraṇayibhavam praṇayibhave praṇayibhavāni
Instrumentalpraṇayibhavena praṇayibhavābhyām praṇayibhavaiḥ
Dativepraṇayibhavāya praṇayibhavābhyām praṇayibhavebhyaḥ
Ablativepraṇayibhavāt praṇayibhavābhyām praṇayibhavebhyaḥ
Genitivepraṇayibhavasya praṇayibhavayoḥ praṇayibhavānām
Locativepraṇayibhave praṇayibhavayoḥ praṇayibhaveṣu

Compound praṇayibhava -

Adverb -praṇayibhavam -praṇayibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria