Declension table of ?praṇayavimukhī

Deva

FeminineSingularDualPlural
Nominativepraṇayavimukhī praṇayavimukhyau praṇayavimukhyaḥ
Vocativepraṇayavimukhi praṇayavimukhyau praṇayavimukhyaḥ
Accusativepraṇayavimukhīm praṇayavimukhyau praṇayavimukhīḥ
Instrumentalpraṇayavimukhyā praṇayavimukhībhyām praṇayavimukhībhiḥ
Dativepraṇayavimukhyai praṇayavimukhībhyām praṇayavimukhībhyaḥ
Ablativepraṇayavimukhyāḥ praṇayavimukhībhyām praṇayavimukhībhyaḥ
Genitivepraṇayavimukhyāḥ praṇayavimukhyoḥ praṇayavimukhīnām
Locativepraṇayavimukhyām praṇayavimukhyoḥ praṇayavimukhīṣu

Compound praṇayavimukhi - praṇayavimukhī -

Adverb -praṇayavimukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria