Declension table of ?praṇayavimukha

Deva

NeuterSingularDualPlural
Nominativepraṇayavimukham praṇayavimukhe praṇayavimukhāni
Vocativepraṇayavimukha praṇayavimukhe praṇayavimukhāni
Accusativepraṇayavimukham praṇayavimukhe praṇayavimukhāni
Instrumentalpraṇayavimukhena praṇayavimukhābhyām praṇayavimukhaiḥ
Dativepraṇayavimukhāya praṇayavimukhābhyām praṇayavimukhebhyaḥ
Ablativepraṇayavimukhāt praṇayavimukhābhyām praṇayavimukhebhyaḥ
Genitivepraṇayavimukhasya praṇayavimukhayoḥ praṇayavimukhānām
Locativepraṇayavimukhe praṇayavimukhayoḥ praṇayavimukheṣu

Compound praṇayavimukha -

Adverb -praṇayavimukham -praṇayavimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria