Declension table of ?praṇayavimukha

Deva

MasculineSingularDualPlural
Nominativepraṇayavimukhaḥ praṇayavimukhau praṇayavimukhāḥ
Vocativepraṇayavimukha praṇayavimukhau praṇayavimukhāḥ
Accusativepraṇayavimukham praṇayavimukhau praṇayavimukhān
Instrumentalpraṇayavimukhena praṇayavimukhābhyām praṇayavimukhaiḥ praṇayavimukhebhiḥ
Dativepraṇayavimukhāya praṇayavimukhābhyām praṇayavimukhebhyaḥ
Ablativepraṇayavimukhāt praṇayavimukhābhyām praṇayavimukhebhyaḥ
Genitivepraṇayavimukhasya praṇayavimukhayoḥ praṇayavimukhānām
Locativepraṇayavimukhe praṇayavimukhayoḥ praṇayavimukheṣu

Compound praṇayavimukha -

Adverb -praṇayavimukham -praṇayavimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria