Declension table of ?praṇayavacana

Deva

NeuterSingularDualPlural
Nominativepraṇayavacanam praṇayavacane praṇayavacanāni
Vocativepraṇayavacana praṇayavacane praṇayavacanāni
Accusativepraṇayavacanam praṇayavacane praṇayavacanāni
Instrumentalpraṇayavacanena praṇayavacanābhyām praṇayavacanaiḥ
Dativepraṇayavacanāya praṇayavacanābhyām praṇayavacanebhyaḥ
Ablativepraṇayavacanāt praṇayavacanābhyām praṇayavacanebhyaḥ
Genitivepraṇayavacanasya praṇayavacanayoḥ praṇayavacanānām
Locativepraṇayavacane praṇayavacanayoḥ praṇayavacaneṣu

Compound praṇayavacana -

Adverb -praṇayavacanam -praṇayavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria