Declension table of ?praṇayaspṛś

Deva

NeuterSingularDualPlural
Nominativepraṇayaspṛk praṇayaspṛśī praṇayaspṛṃśi
Vocativepraṇayaspṛk praṇayaspṛśī praṇayaspṛṃśi
Accusativepraṇayaspṛk praṇayaspṛśī praṇayaspṛṃśi
Instrumentalpraṇayaspṛśā praṇayaspṛgbhyām praṇayaspṛgbhiḥ
Dativepraṇayaspṛśe praṇayaspṛgbhyām praṇayaspṛgbhyaḥ
Ablativepraṇayaspṛśaḥ praṇayaspṛgbhyām praṇayaspṛgbhyaḥ
Genitivepraṇayaspṛśaḥ praṇayaspṛśoḥ praṇayaspṛśām
Locativepraṇayaspṛśi praṇayaspṛśoḥ praṇayaspṛkṣu

Compound praṇayaspṛk -

Adverb -praṇayaspṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria