Declension table of ?praṇayaprakarṣa

Deva

MasculineSingularDualPlural
Nominativepraṇayaprakarṣaḥ praṇayaprakarṣau praṇayaprakarṣāḥ
Vocativepraṇayaprakarṣa praṇayaprakarṣau praṇayaprakarṣāḥ
Accusativepraṇayaprakarṣam praṇayaprakarṣau praṇayaprakarṣān
Instrumentalpraṇayaprakarṣeṇa praṇayaprakarṣābhyām praṇayaprakarṣaiḥ praṇayaprakarṣebhiḥ
Dativepraṇayaprakarṣāya praṇayaprakarṣābhyām praṇayaprakarṣebhyaḥ
Ablativepraṇayaprakarṣāt praṇayaprakarṣābhyām praṇayaprakarṣebhyaḥ
Genitivepraṇayaprakarṣasya praṇayaprakarṣayoḥ praṇayaprakarṣāṇām
Locativepraṇayaprakarṣe praṇayaprakarṣayoḥ praṇayaprakarṣeṣu

Compound praṇayaprakarṣa -

Adverb -praṇayaprakarṣam -praṇayaprakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria