Declension table of ?praṇayapeśala

Deva

NeuterSingularDualPlural
Nominativepraṇayapeśalam praṇayapeśale praṇayapeśalāni
Vocativepraṇayapeśala praṇayapeśale praṇayapeśalāni
Accusativepraṇayapeśalam praṇayapeśale praṇayapeśalāni
Instrumentalpraṇayapeśalena praṇayapeśalābhyām praṇayapeśalaiḥ
Dativepraṇayapeśalāya praṇayapeśalābhyām praṇayapeśalebhyaḥ
Ablativepraṇayapeśalāt praṇayapeśalābhyām praṇayapeśalebhyaḥ
Genitivepraṇayapeśalasya praṇayapeśalayoḥ praṇayapeśalānām
Locativepraṇayapeśale praṇayapeśalayoḥ praṇayapeśaleṣu

Compound praṇayapeśala -

Adverb -praṇayapeśalam -praṇayapeśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria