Declension table of ?praṇayapeśala

Deva

MasculineSingularDualPlural
Nominativepraṇayapeśalaḥ praṇayapeśalau praṇayapeśalāḥ
Vocativepraṇayapeśala praṇayapeśalau praṇayapeśalāḥ
Accusativepraṇayapeśalam praṇayapeśalau praṇayapeśalān
Instrumentalpraṇayapeśalena praṇayapeśalābhyām praṇayapeśalaiḥ praṇayapeśalebhiḥ
Dativepraṇayapeśalāya praṇayapeśalābhyām praṇayapeśalebhyaḥ
Ablativepraṇayapeśalāt praṇayapeśalābhyām praṇayapeśalebhyaḥ
Genitivepraṇayapeśalasya praṇayapeśalayoḥ praṇayapeśalānām
Locativepraṇayapeśale praṇayapeśalayoḥ praṇayapeśaleṣu

Compound praṇayapeśala -

Adverb -praṇayapeśalam -praṇayapeśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria