Declension table of ?praṇayanīya

Deva

MasculineSingularDualPlural
Nominativepraṇayanīyaḥ praṇayanīyau praṇayanīyāḥ
Vocativepraṇayanīya praṇayanīyau praṇayanīyāḥ
Accusativepraṇayanīyam praṇayanīyau praṇayanīyān
Instrumentalpraṇayanīyena praṇayanīyābhyām praṇayanīyaiḥ praṇayanīyebhiḥ
Dativepraṇayanīyāya praṇayanīyābhyām praṇayanīyebhyaḥ
Ablativepraṇayanīyāt praṇayanīyābhyām praṇayanīyebhyaḥ
Genitivepraṇayanīyasya praṇayanīyayoḥ praṇayanīyānām
Locativepraṇayanīye praṇayanīyayoḥ praṇayanīyeṣu

Compound praṇayanīya -

Adverb -praṇayanīyam -praṇayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria