The Sanskrit Grammarian: Declension |
---|
Declension table of praṇayāparādha? |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praṇayāparādhaḥ | praṇayāparādhau | praṇayāparādhāḥ |
Vocative | praṇayāparādha | praṇayāparādhau | praṇayāparādhāḥ |
Accusative | praṇayāparādham | praṇayāparādhau | praṇayāparādhān |
Instrumental | praṇayāparādhena | praṇayāparādhābhyām | praṇayāparādhaiḥ |
Dative | praṇayāparādhāya | praṇayāparādhābhyām | praṇayāparādhebhyaḥ |
Ablative | praṇayāparādhāt | praṇayāparādhābhyām | praṇayāparādhebhyaḥ |
Genitive | praṇayāparādhasya | praṇayāparādhayoḥ | praṇayāparādhānām |
Locative | praṇayāparādhe | praṇayāparādhayoḥ | praṇayāparādheṣu |