The Sanskrit Grammarian: Declension |
---|
Declension table of praṇayāpahārin? |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | praṇayāpahāri | praṇayāpahāriṇī | praṇayāpahārīṇi |
Vocative | praṇayāpahārin | praṇayāpahāri | praṇayāpahāriṇī | praṇayāpahārīṇi |
Accusative | praṇayāpahāri | praṇayāpahāriṇī | praṇayāpahārīṇi |
Instrumental | praṇayāpahāriṇā | praṇayāpahāribhyām | praṇayāpahāribhiḥ |
Dative | praṇayāpahāriṇe | praṇayāpahāribhyām | praṇayāpahāribhyaḥ |
Ablative | praṇayāpahāriṇaḥ | praṇayāpahāribhyām | praṇayāpahāribhyaḥ |
Genitive | praṇayāpahāriṇaḥ | praṇayāpahāriṇoḥ | praṇayāpahāriṇām |
Locative | praṇayāpahāriṇi | praṇayāpahāriṇoḥ | praṇayāpahāriṣu |