Declension table of ?praṇayāpahārin

Deva

MasculineSingularDualPlural
Nominativepraṇayāpahārī praṇayāpahāriṇau praṇayāpahāriṇaḥ
Vocativepraṇayāpahārin praṇayāpahāriṇau praṇayāpahāriṇaḥ
Accusativepraṇayāpahāriṇam praṇayāpahāriṇau praṇayāpahāriṇaḥ
Instrumentalpraṇayāpahāriṇā praṇayāpahāribhyām praṇayāpahāribhiḥ
Dativepraṇayāpahāriṇe praṇayāpahāribhyām praṇayāpahāribhyaḥ
Ablativepraṇayāpahāriṇaḥ praṇayāpahāribhyām praṇayāpahāribhyaḥ
Genitivepraṇayāpahāriṇaḥ praṇayāpahāriṇoḥ praṇayāpahāriṇām
Locativepraṇayāpahāriṇi praṇayāpahāriṇoḥ praṇayāpahāriṣu

Compound praṇayāpahāri -

Adverb -praṇayāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria