Declension table of ?praṇayāpahāriṇī

Deva

FeminineSingularDualPlural
Nominativepraṇayāpahāriṇī praṇayāpahāriṇyau praṇayāpahāriṇyaḥ
Vocativepraṇayāpahāriṇi praṇayāpahāriṇyau praṇayāpahāriṇyaḥ
Accusativepraṇayāpahāriṇīm praṇayāpahāriṇyau praṇayāpahāriṇīḥ
Instrumentalpraṇayāpahāriṇyā praṇayāpahāriṇībhyām praṇayāpahāriṇībhiḥ
Dativepraṇayāpahāriṇyai praṇayāpahāriṇībhyām praṇayāpahāriṇībhyaḥ
Ablativepraṇayāpahāriṇyāḥ praṇayāpahāriṇībhyām praṇayāpahāriṇībhyaḥ
Genitivepraṇayāpahāriṇyāḥ praṇayāpahāriṇyoḥ praṇayāpahāriṇīnām
Locativepraṇayāpahāriṇyām praṇayāpahāriṇyoḥ praṇayāpahāriṇīṣu

Compound praṇayāpahāriṇi - praṇayāpahāriṇī -

Adverb -praṇayāpahāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria