Declension table of ?praṇavārcanacandrikā

Deva

FeminineSingularDualPlural
Nominativepraṇavārcanacandrikā praṇavārcanacandrike praṇavārcanacandrikāḥ
Vocativepraṇavārcanacandrike praṇavārcanacandrike praṇavārcanacandrikāḥ
Accusativepraṇavārcanacandrikām praṇavārcanacandrike praṇavārcanacandrikāḥ
Instrumentalpraṇavārcanacandrikayā praṇavārcanacandrikābhyām praṇavārcanacandrikābhiḥ
Dativepraṇavārcanacandrikāyai praṇavārcanacandrikābhyām praṇavārcanacandrikābhyaḥ
Ablativepraṇavārcanacandrikāyāḥ praṇavārcanacandrikābhyām praṇavārcanacandrikābhyaḥ
Genitivepraṇavārcanacandrikāyāḥ praṇavārcanacandrikayoḥ praṇavārcanacandrikāṇām
Locativepraṇavārcanacandrikāyām praṇavārcanacandrikayoḥ praṇavārcanacandrikāsu

Adverb -praṇavārcanacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria