Declension table of ?praṇatavat

Deva

MasculineSingularDualPlural
Nominativepraṇatavān praṇatavantau praṇatavantaḥ
Vocativepraṇatavan praṇatavantau praṇatavantaḥ
Accusativepraṇatavantam praṇatavantau praṇatavataḥ
Instrumentalpraṇatavatā praṇatavadbhyām praṇatavadbhiḥ
Dativepraṇatavate praṇatavadbhyām praṇatavadbhyaḥ
Ablativepraṇatavataḥ praṇatavadbhyām praṇatavadbhyaḥ
Genitivepraṇatavataḥ praṇatavatoḥ praṇatavatām
Locativepraṇatavati praṇatavatoḥ praṇatavatsu

Compound praṇatavat -

Adverb -praṇatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria