Declension table of ?praṇatakāya

Deva

MasculineSingularDualPlural
Nominativepraṇatakāyaḥ praṇatakāyau praṇatakāyāḥ
Vocativepraṇatakāya praṇatakāyau praṇatakāyāḥ
Accusativepraṇatakāyam praṇatakāyau praṇatakāyān
Instrumentalpraṇatakāyena praṇatakāyābhyām praṇatakāyaiḥ praṇatakāyebhiḥ
Dativepraṇatakāyāya praṇatakāyābhyām praṇatakāyebhyaḥ
Ablativepraṇatakāyāt praṇatakāyābhyām praṇatakāyebhyaḥ
Genitivepraṇatakāyasya praṇatakāyayoḥ praṇatakāyānām
Locativepraṇatakāye praṇatakāyayoḥ praṇatakāyeṣu

Compound praṇatakāya -

Adverb -praṇatakāyam -praṇatakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria